Declension table of ?samparitoṣita

Deva

NeuterSingularDualPlural
Nominativesamparitoṣitam samparitoṣite samparitoṣitāni
Vocativesamparitoṣita samparitoṣite samparitoṣitāni
Accusativesamparitoṣitam samparitoṣite samparitoṣitāni
Instrumentalsamparitoṣitena samparitoṣitābhyām samparitoṣitaiḥ
Dativesamparitoṣitāya samparitoṣitābhyām samparitoṣitebhyaḥ
Ablativesamparitoṣitāt samparitoṣitābhyām samparitoṣitebhyaḥ
Genitivesamparitoṣitasya samparitoṣitayoḥ samparitoṣitānām
Locativesamparitoṣite samparitoṣitayoḥ samparitoṣiteṣu

Compound samparitoṣita -

Adverb -samparitoṣitam -samparitoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria