Declension table of samparipūrṇavidya

Deva

MasculineSingularDualPlural
Nominativesamparipūrṇavidyaḥ samparipūrṇavidyau samparipūrṇavidyāḥ
Vocativesamparipūrṇavidya samparipūrṇavidyau samparipūrṇavidyāḥ
Accusativesamparipūrṇavidyam samparipūrṇavidyau samparipūrṇavidyān
Instrumentalsamparipūrṇavidyena samparipūrṇavidyābhyām samparipūrṇavidyaiḥ samparipūrṇavidyebhiḥ
Dativesamparipūrṇavidyāya samparipūrṇavidyābhyām samparipūrṇavidyebhyaḥ
Ablativesamparipūrṇavidyāt samparipūrṇavidyābhyām samparipūrṇavidyebhyaḥ
Genitivesamparipūrṇavidyasya samparipūrṇavidyayoḥ samparipūrṇavidyānām
Locativesamparipūrṇavidye samparipūrṇavidyayoḥ samparipūrṇavidyeṣu

Compound samparipūrṇavidya -

Adverb -samparipūrṇavidyam -samparipūrṇavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria