सुबन्तावली ?सम्परिप्रेप्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमासम्परिप्रेप्सु आ सम्परिप्रेप्सु ए सम्परिप्रेप्सु आः
सम्बोधनम्सम्परिप्रेप्सु ए सम्परिप्रेप्सु ए सम्परिप्रेप्सु आः
द्वितीयासम्परिप्रेप्सु आम् सम्परिप्रेप्सु ए सम्परिप्रेप्सु आः
तृतीयासम्परिप्रेप्सु अया सम्परिप्रेप्सु आभ्याम् सम्परिप्रेप्सु आभिः
चतुर्थीसम्परिप्रेप्सु आयै सम्परिप्रेप्सु आभ्याम् सम्परिप्रेप्सु आभ्यः
पञ्चमीसम्परिप्रेप्सु आयाः सम्परिप्रेप्सु आभ्याम् सम्परिप्रेप्सु आभ्यः
षष्ठीसम्परिप्रेप्सु आयाः सम्परिप्रेप्सु अयोः सम्परिप्रेप्सु आनाम्
सप्तमीसम्परिप्रेप्सु आयाम् सम्परिप्रेप्सु अयोः सम्परिप्रेप्सु आसु

अव्यय ॰सम्परिप्रेप्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria