सुबन्तावली ?सम्परिप्लुत

Roma

पुमान्एकद्विबहु
प्रथमासम्परिप्लुतः सम्परिप्लुतौ सम्परिप्लुताः
सम्बोधनम्सम्परिप्लुत सम्परिप्लुतौ सम्परिप्लुताः
द्वितीयासम्परिप्लुतम् सम्परिप्लुतौ सम्परिप्लुतान्
तृतीयासम्परिप्लुतेन सम्परिप्लुताभ्याम् सम्परिप्लुतैः सम्परिप्लुतेभिः
चतुर्थीसम्परिप्लुताय सम्परिप्लुताभ्याम् सम्परिप्लुतेभ्यः
पञ्चमीसम्परिप्लुतात् सम्परिप्लुताभ्याम् सम्परिप्लुतेभ्यः
षष्ठीसम्परिप्लुतस्य सम्परिप्लुतयोः सम्परिप्लुतानाम्
सप्तमीसम्परिप्लुते सम्परिप्लुतयोः सम्परिप्लुतेषु

समास सम्परिप्लुत

अव्यय ॰सम्परिप्लुतम् ॰सम्परिप्लुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria