Declension table of ?samparipṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesamparipṛṣṭam samparipṛṣṭe samparipṛṣṭāni
Vocativesamparipṛṣṭa samparipṛṣṭe samparipṛṣṭāni
Accusativesamparipṛṣṭam samparipṛṣṭe samparipṛṣṭāni
Instrumentalsamparipṛṣṭena samparipṛṣṭābhyām samparipṛṣṭaiḥ
Dativesamparipṛṣṭāya samparipṛṣṭābhyām samparipṛṣṭebhyaḥ
Ablativesamparipṛṣṭāt samparipṛṣṭābhyām samparipṛṣṭebhyaḥ
Genitivesamparipṛṣṭasya samparipṛṣṭayoḥ samparipṛṣṭānām
Locativesamparipṛṣṭe samparipṛṣṭayoḥ samparipṛṣṭeṣu

Compound samparipṛṣṭa -

Adverb -samparipṛṣṭam -samparipṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria