सुबन्तावली ?सम्परिपृष्ट

Roma

पुमान्एकद्विबहु
प्रथमासम्परिपृष्टः सम्परिपृष्टौ सम्परिपृष्टाः
सम्बोधनम्सम्परिपृष्ट सम्परिपृष्टौ सम्परिपृष्टाः
द्वितीयासम्परिपृष्टम् सम्परिपृष्टौ सम्परिपृष्टान्
तृतीयासम्परिपृष्टेन सम्परिपृष्टाभ्याम् सम्परिपृष्टैः सम्परिपृष्टेभिः
चतुर्थीसम्परिपृष्टाय सम्परिपृष्टाभ्याम् सम्परिपृष्टेभ्यः
पञ्चमीसम्परिपृष्टात् सम्परिपृष्टाभ्याम् सम्परिपृष्टेभ्यः
षष्ठीसम्परिपृष्टस्य सम्परिपृष्टयोः सम्परिपृष्टानाम्
सप्तमीसम्परिपृष्टे सम्परिपृष्टयोः सम्परिपृष्टेषु

समास सम्परिपृष्ट

अव्यय ॰सम्परिपृष्टम् ॰सम्परिपृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria