Declension table of ?samparikīrtitā

Deva

FeminineSingularDualPlural
Nominativesamparikīrtitā samparikīrtite samparikīrtitāḥ
Vocativesamparikīrtite samparikīrtite samparikīrtitāḥ
Accusativesamparikīrtitām samparikīrtite samparikīrtitāḥ
Instrumentalsamparikīrtitayā samparikīrtitābhyām samparikīrtitābhiḥ
Dativesamparikīrtitāyai samparikīrtitābhyām samparikīrtitābhyaḥ
Ablativesamparikīrtitāyāḥ samparikīrtitābhyām samparikīrtitābhyaḥ
Genitivesamparikīrtitāyāḥ samparikīrtitayoḥ samparikīrtitānām
Locativesamparikīrtitāyām samparikīrtitayoḥ samparikīrtitāsu

Adverb -samparikīrtitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria