Declension table of ?samparīya

Deva

NeuterSingularDualPlural
Nominativesamparīyam samparīye samparīyāṇi
Vocativesamparīya samparīye samparīyāṇi
Accusativesamparīyam samparīye samparīyāṇi
Instrumentalsamparīyeṇa samparīyābhyām samparīyaiḥ
Dativesamparīyāya samparīyābhyām samparīyebhyaḥ
Ablativesamparīyāt samparīyābhyām samparīyebhyaḥ
Genitivesamparīyasya samparīyayoḥ samparīyāṇām
Locativesamparīye samparīyayoḥ samparīyeṣu

Compound samparīya -

Adverb -samparīyam -samparīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria