Declension table of ?samparīya

Deva

MasculineSingularDualPlural
Nominativesamparīyaḥ samparīyau samparīyāḥ
Vocativesamparīya samparīyau samparīyāḥ
Accusativesamparīyam samparīyau samparīyān
Instrumentalsamparīyeṇa samparīyābhyām samparīyaiḥ samparīyebhiḥ
Dativesamparīyāya samparīyābhyām samparīyebhyaḥ
Ablativesamparīyāt samparīyābhyām samparīyebhyaḥ
Genitivesamparīyasya samparīyayoḥ samparīyāṇām
Locativesamparīye samparīyayoḥ samparīyeṣu

Compound samparīya -

Adverb -samparīyam -samparīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria