Declension table of ?samparīvṛta

Deva

NeuterSingularDualPlural
Nominativesamparīvṛtam samparīvṛte samparīvṛtāni
Vocativesamparīvṛta samparīvṛte samparīvṛtāni
Accusativesamparīvṛtam samparīvṛte samparīvṛtāni
Instrumentalsamparīvṛtena samparīvṛtābhyām samparīvṛtaiḥ
Dativesamparīvṛtāya samparīvṛtābhyām samparīvṛtebhyaḥ
Ablativesamparīvṛtāt samparīvṛtābhyām samparīvṛtebhyaḥ
Genitivesamparīvṛtasya samparīvṛtayoḥ samparīvṛtānām
Locativesamparīvṛte samparīvṛtayoḥ samparīvṛteṣu

Compound samparīvṛta -

Adverb -samparīvṛtam -samparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria