सुबन्तावली ?सम्परिचिन्तिता

Roma

स्त्रीएकद्विबहु
प्रथमासम्परिचिन्तिता सम्परिचिन्तिते सम्परिचिन्तिताः
सम्बोधनम्सम्परिचिन्तिते सम्परिचिन्तिते सम्परिचिन्तिताः
द्वितीयासम्परिचिन्तिताम् सम्परिचिन्तिते सम्परिचिन्तिताः
तृतीयासम्परिचिन्तितया सम्परिचिन्तिताभ्याम् सम्परिचिन्तिताभिः
चतुर्थीसम्परिचिन्तितायै सम्परिचिन्तिताभ्याम् सम्परिचिन्तिताभ्यः
पञ्चमीसम्परिचिन्तितायाः सम्परिचिन्तिताभ्याम् सम्परिचिन्तिताभ्यः
षष्ठीसम्परिचिन्तितायाः सम्परिचिन्तितयोः सम्परिचिन्तितानाम्
सप्तमीसम्परिचिन्तितायाम् सम्परिचिन्तितयोः सम्परिचिन्तितासु

अव्यय ॰सम्परिचिन्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria