सुबन्तावली ?सम्परिचिन्तिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सम्परिचिन्तिता | सम्परिचिन्तिते | सम्परिचिन्तिताः |
सम्बोधनम् | सम्परिचिन्तिते | सम्परिचिन्तिते | सम्परिचिन्तिताः |
द्वितीया | सम्परिचिन्तिताम् | सम्परिचिन्तिते | सम्परिचिन्तिताः |
तृतीया | सम्परिचिन्तितया | सम्परिचिन्तिताभ्याम् | सम्परिचिन्तिताभिः |
चतुर्थी | सम्परिचिन्तितायै | सम्परिचिन्तिताभ्याम् | सम्परिचिन्तिताभ्यः |
पञ्चमी | सम्परिचिन्तितायाः | सम्परिचिन्तिताभ्याम् | सम्परिचिन्तिताभ्यः |
षष्ठी | सम्परिचिन्तितायाः | सम्परिचिन्तितयोः | सम्परिचिन्तितानाम् |
सप्तमी | सम्परिचिन्तितायाम् | सम्परिचिन्तितयोः | सम्परिचिन्तितासु |