सुबन्तावली ?सम्परिष्वक्त

Roma

पुमान्एकद्विबहु
प्रथमासम्परिष्वक्तः सम्परिष्वक्तौ सम्परिष्वक्ताः
सम्बोधनम्सम्परिष्वक्त सम्परिष्वक्तौ सम्परिष्वक्ताः
द्वितीयासम्परिष्वक्तम् सम्परिष्वक्तौ सम्परिष्वक्तान्
तृतीयासम्परिष्वक्तेन सम्परिष्वक्ताभ्याम् सम्परिष्वक्तैः सम्परिष्वक्तेभिः
चतुर्थीसम्परिष्वक्ताय सम्परिष्वक्ताभ्याम् सम्परिष्वक्तेभ्यः
पञ्चमीसम्परिष्वक्तात् सम्परिष्वक्ताभ्याम् सम्परिष्वक्तेभ्यः
षष्ठीसम्परिष्वक्तस्य सम्परिष्वक्तयोः सम्परिष्वक्तानाम्
सप्तमीसम्परिष्वक्ते सम्परिष्वक्तयोः सम्परिष्वक्तेषु

समास सम्परिष्वक्त

अव्यय ॰सम्परिष्वक्तम् ॰सम्परिष्वक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria