Declension table of ?samparāyaka

Deva

MasculineSingularDualPlural
Nominativesamparāyakaḥ samparāyakau samparāyakāḥ
Vocativesamparāyaka samparāyakau samparāyakāḥ
Accusativesamparāyakam samparāyakau samparāyakān
Instrumentalsamparāyakeṇa samparāyakābhyām samparāyakaiḥ samparāyakebhiḥ
Dativesamparāyakāya samparāyakābhyām samparāyakebhyaḥ
Ablativesamparāyakāt samparāyakābhyām samparāyakebhyaḥ
Genitivesamparāyakasya samparāyakayoḥ samparāyakāṇām
Locativesamparāyake samparāyakayoḥ samparāyakeṣu

Compound samparāyaka -

Adverb -samparāyakam -samparāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria