Declension table of ?samparāya

Deva

MasculineSingularDualPlural
Nominativesamparāyaḥ samparāyau samparāyāḥ
Vocativesamparāya samparāyau samparāyāḥ
Accusativesamparāyam samparāyau samparāyān
Instrumentalsamparāyeṇa samparāyābhyām samparāyaiḥ samparāyebhiḥ
Dativesamparāyāya samparāyābhyām samparāyebhyaḥ
Ablativesamparāyāt samparāyābhyām samparāyebhyaḥ
Genitivesamparāyasya samparāyayoḥ samparāyāṇām
Locativesamparāye samparāyayoḥ samparāyeṣu

Compound samparāya -

Adverb -samparāyam -samparāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria