Declension table of ?sampannatara

Deva

NeuterSingularDualPlural
Nominativesampannataram sampannatare sampannatarāṇi
Vocativesampannatara sampannatare sampannatarāṇi
Accusativesampannataram sampannatare sampannatarāṇi
Instrumentalsampannatareṇa sampannatarābhyām sampannataraiḥ
Dativesampannatarāya sampannatarābhyām sampannatarebhyaḥ
Ablativesampannatarāt sampannatarābhyām sampannatarebhyaḥ
Genitivesampannatarasya sampannatarayoḥ sampannatarāṇām
Locativesampannatare sampannatarayoḥ sampannatareṣu

Compound sampannatara -

Adverb -sampannataram -sampannatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria