Declension table of ?sampannatara

Deva

MasculineSingularDualPlural
Nominativesampannataraḥ sampannatarau sampannatarāḥ
Vocativesampannatara sampannatarau sampannatarāḥ
Accusativesampannataram sampannatarau sampannatarān
Instrumentalsampannatareṇa sampannatarābhyām sampannataraiḥ sampannatarebhiḥ
Dativesampannatarāya sampannatarābhyām sampannatarebhyaḥ
Ablativesampannatarāt sampannatarābhyām sampannatarebhyaḥ
Genitivesampannatarasya sampannatarayoḥ sampannatarāṇām
Locativesampannatare sampannatarayoḥ sampannatareṣu

Compound sampannatara -

Adverb -sampannataram -sampannatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria