Declension table of ?sampadvara

Deva

NeuterSingularDualPlural
Nominativesampadvaram sampadvare sampadvarāṇi
Vocativesampadvara sampadvare sampadvarāṇi
Accusativesampadvaram sampadvare sampadvarāṇi
Instrumentalsampadvareṇa sampadvarābhyām sampadvaraiḥ
Dativesampadvarāya sampadvarābhyām sampadvarebhyaḥ
Ablativesampadvarāt sampadvarābhyām sampadvarebhyaḥ
Genitivesampadvarasya sampadvarayoḥ sampadvarāṇām
Locativesampadvare sampadvarayoḥ sampadvareṣu

Compound sampadvara -

Adverb -sampadvaram -sampadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria