Declension table of ?sampātavat

Deva

NeuterSingularDualPlural
Nominativesampātavat sampātavantī sampātavatī sampātavanti
Vocativesampātavat sampātavantī sampātavatī sampātavanti
Accusativesampātavat sampātavantī sampātavatī sampātavanti
Instrumentalsampātavatā sampātavadbhyām sampātavadbhiḥ
Dativesampātavate sampātavadbhyām sampātavadbhyaḥ
Ablativesampātavataḥ sampātavadbhyām sampātavadbhyaḥ
Genitivesampātavataḥ sampātavatoḥ sampātavatām
Locativesampātavati sampātavatoḥ sampātavatsu

Adverb -sampātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria