Declension table of ?sampātasūkta

Deva

NeuterSingularDualPlural
Nominativesampātasūktam sampātasūkte sampātasūktāni
Vocativesampātasūkta sampātasūkte sampātasūktāni
Accusativesampātasūktam sampātasūkte sampātasūktāni
Instrumentalsampātasūktena sampātasūktābhyām sampātasūktaiḥ
Dativesampātasūktāya sampātasūktābhyām sampātasūktebhyaḥ
Ablativesampātasūktāt sampātasūktābhyām sampātasūktebhyaḥ
Genitivesampātasūktasya sampātasūktayoḥ sampātasūktānām
Locativesampātasūkte sampātasūktayoḥ sampātasūkteṣu

Compound sampātasūkta -

Adverb -sampātasūktam -sampātasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria