Declension table of ?sampātāyāta

Deva

NeuterSingularDualPlural
Nominativesampātāyātam sampātāyāte sampātāyātāni
Vocativesampātāyāta sampātāyāte sampātāyātāni
Accusativesampātāyātam sampātāyāte sampātāyātāni
Instrumentalsampātāyātena sampātāyātābhyām sampātāyātaiḥ
Dativesampātāyātāya sampātāyātābhyām sampātāyātebhyaḥ
Ablativesampātāyātāt sampātāyātābhyām sampātāyātebhyaḥ
Genitivesampātāyātasya sampātāyātayoḥ sampātāyātānām
Locativesampātāyāte sampātāyātayoḥ sampātāyāteṣu

Compound sampātāyāta -

Adverb -sampātāyātam -sampātāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria