Declension table of ?sampādin

Deva

NeuterSingularDualPlural
Nominativesampādi sampādinī sampādīni
Vocativesampādin sampādi sampādinī sampādīni
Accusativesampādi sampādinī sampādīni
Instrumentalsampādinā sampādibhyām sampādibhiḥ
Dativesampādine sampādibhyām sampādibhyaḥ
Ablativesampādinaḥ sampādibhyām sampādibhyaḥ
Genitivesampādinaḥ sampādinoḥ sampādinām
Locativesampādini sampādinoḥ sampādiṣu

Compound sampādi -

Adverb -sampādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria