Declension table of ?sampādakatva

Deva

NeuterSingularDualPlural
Nominativesampādakatvam sampādakatve sampādakatvāni
Vocativesampādakatva sampādakatve sampādakatvāni
Accusativesampādakatvam sampādakatve sampādakatvāni
Instrumentalsampādakatvena sampādakatvābhyām sampādakatvaiḥ
Dativesampādakatvāya sampādakatvābhyām sampādakatvebhyaḥ
Ablativesampādakatvāt sampādakatvābhyām sampādakatvebhyaḥ
Genitivesampādakatvasya sampādakatvayoḥ sampādakatvānām
Locativesampādakatve sampādakatvayoḥ sampādakatveṣu

Compound sampādakatva -

Adverb -sampādakatvam -sampādakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria