Declension table of ?sampācana

Deva

NeuterSingularDualPlural
Nominativesampācanam sampācane sampācanāni
Vocativesampācana sampācane sampācanāni
Accusativesampācanam sampācane sampācanāni
Instrumentalsampācanena sampācanābhyām sampācanaiḥ
Dativesampācanāya sampācanābhyām sampācanebhyaḥ
Ablativesampācanāt sampācanābhyām sampācanebhyaḥ
Genitivesampācanasya sampācanayoḥ sampācanānām
Locativesampācane sampācanayoḥ sampācaneṣu

Compound sampācana -

Adverb -sampācanam -sampācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria