Declension table of ?samopeta

Deva

NeuterSingularDualPlural
Nominativesamopetam samopete samopetāni
Vocativesamopeta samopete samopetāni
Accusativesamopetam samopete samopetāni
Instrumentalsamopetena samopetābhyām samopetaiḥ
Dativesamopetāya samopetābhyām samopetebhyaḥ
Ablativesamopetāt samopetābhyām samopetebhyaḥ
Genitivesamopetasya samopetayoḥ samopetānām
Locativesamopete samopetayoḥ samopeteṣu

Compound samopeta -

Adverb -samopetam -samopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria