सुबन्तावली ?सम्मूर्छज

Roma

पुमान्एकद्विबहु
प्रथमासम्मूर्छजः सम्मूर्छजौ सम्मूर्छजाः
सम्बोधनम्सम्मूर्छज सम्मूर्छजौ सम्मूर्छजाः
द्वितीयासम्मूर्छजम् सम्मूर्छजौ सम्मूर्छजान्
तृतीयासम्मूर्छजेन सम्मूर्छजाभ्याम् सम्मूर्छजैः सम्मूर्छजेभिः
चतुर्थीसम्मूर्छजाय सम्मूर्छजाभ्याम् सम्मूर्छजेभ्यः
पञ्चमीसम्मूर्छजात् सम्मूर्छजाभ्याम् सम्मूर्छजेभ्यः
षष्ठीसम्मूर्छजस्य सम्मूर्छजयोः सम्मूर्छजानाम्
सप्तमीसम्मूर्छजे सम्मूर्छजयोः सम्मूर्छजेषु

समास सम्मूर्छज

अव्यय ॰सम्मूर्छजम् ॰सम्मूर्छजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria