सुबन्तावली ?सम्मीलितद्रुम

Roma

पुमान्एकद्विबहु
प्रथमासम्मीलितद्रुमः सम्मीलितद्रुमौ सम्मीलितद्रुमाः
सम्बोधनम्सम्मीलितद्रुम सम्मीलितद्रुमौ सम्मीलितद्रुमाः
द्वितीयासम्मीलितद्रुमम् सम्मीलितद्रुमौ सम्मीलितद्रुमान्
तृतीयासम्मीलितद्रुमेण सम्मीलितद्रुमाभ्याम् सम्मीलितद्रुमैः सम्मीलितद्रुमेभिः
चतुर्थीसम्मीलितद्रुमाय सम्मीलितद्रुमाभ्याम् सम्मीलितद्रुमेभ्यः
पञ्चमीसम्मीलितद्रुमात् सम्मीलितद्रुमाभ्याम् सम्मीलितद्रुमेभ्यः
षष्ठीसम्मीलितद्रुमस्य सम्मीलितद्रुमयोः सम्मीलितद्रुमाणाम्
सप्तमीसम्मीलितद्रुमे सम्मीलितद्रुमयोः सम्मीलितद्रुमेषु

समास सम्मीलितद्रुम

अव्यय ॰सम्मीलितद्रुमम् ॰सम्मीलितद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria