Declension table of ?samitiśobhanā

Deva

FeminineSingularDualPlural
Nominativesamitiśobhanā samitiśobhane samitiśobhanāḥ
Vocativesamitiśobhane samitiśobhane samitiśobhanāḥ
Accusativesamitiśobhanām samitiśobhane samitiśobhanāḥ
Instrumentalsamitiśobhanayā samitiśobhanābhyām samitiśobhanābhiḥ
Dativesamitiśobhanāyai samitiśobhanābhyām samitiśobhanābhyaḥ
Ablativesamitiśobhanāyāḥ samitiśobhanābhyām samitiśobhanābhyaḥ
Genitivesamitiśobhanāyāḥ samitiśobhanayoḥ samitiśobhanānām
Locativesamitiśobhanāyām samitiśobhanayoḥ samitiśobhanāsu

Adverb -samitiśobhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria