Declension table of ?samitiśālin

Deva

MasculineSingularDualPlural
Nominativesamitiśālī samitiśālinau samitiśālinaḥ
Vocativesamitiśālin samitiśālinau samitiśālinaḥ
Accusativesamitiśālinam samitiśālinau samitiśālinaḥ
Instrumentalsamitiśālinā samitiśālibhyām samitiśālibhiḥ
Dativesamitiśāline samitiśālibhyām samitiśālibhyaḥ
Ablativesamitiśālinaḥ samitiśālibhyām samitiśālibhyaḥ
Genitivesamitiśālinaḥ samitiśālinoḥ samitiśālinām
Locativesamitiśālini samitiśālinoḥ samitiśāliṣu

Compound samitiśāli -

Adverb -samitiśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria