Declension table of ?samitiñjayā

Deva

FeminineSingularDualPlural
Nominativesamitiñjayā samitiñjaye samitiñjayāḥ
Vocativesamitiñjaye samitiñjaye samitiñjayāḥ
Accusativesamitiñjayām samitiñjaye samitiñjayāḥ
Instrumentalsamitiñjayayā samitiñjayābhyām samitiñjayābhiḥ
Dativesamitiñjayāyai samitiñjayābhyām samitiñjayābhyaḥ
Ablativesamitiñjayāyāḥ samitiñjayābhyām samitiñjayābhyaḥ
Genitivesamitiñjayāyāḥ samitiñjayayoḥ samitiñjayānām
Locativesamitiñjayāyām samitiñjayayoḥ samitiñjayāsu

Adverb -samitiñjayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria