Declension table of ?samitavatī

Deva

FeminineSingularDualPlural
Nominativesamitavatī samitavatyau samitavatyaḥ
Vocativesamitavati samitavatyau samitavatyaḥ
Accusativesamitavatīm samitavatyau samitavatīḥ
Instrumentalsamitavatyā samitavatībhyām samitavatībhiḥ
Dativesamitavatyai samitavatībhyām samitavatībhyaḥ
Ablativesamitavatyāḥ samitavatībhyām samitavatībhyaḥ
Genitivesamitavatyāḥ samitavatyoḥ samitavatīnām
Locativesamitavatyām samitavatyoḥ samitavatīṣu

Compound samitavati - samitavatī -

Adverb -samitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria