Declension table of ?samitavat

Deva

NeuterSingularDualPlural
Nominativesamitavat samitavantī samitavatī samitavanti
Vocativesamitavat samitavantī samitavatī samitavanti
Accusativesamitavat samitavantī samitavatī samitavanti
Instrumentalsamitavatā samitavadbhyām samitavadbhiḥ
Dativesamitavate samitavadbhyām samitavadbhyaḥ
Ablativesamitavataḥ samitavadbhyām samitavadbhyaḥ
Genitivesamitavataḥ samitavatoḥ samitavatām
Locativesamitavati samitavatoḥ samitavatsu

Adverb -samitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria