Declension table of ?samitavat

Deva

MasculineSingularDualPlural
Nominativesamitavān samitavantau samitavantaḥ
Vocativesamitavan samitavantau samitavantaḥ
Accusativesamitavantam samitavantau samitavataḥ
Instrumentalsamitavatā samitavadbhyām samitavadbhiḥ
Dativesamitavate samitavadbhyām samitavadbhyaḥ
Ablativesamitavataḥ samitavadbhyām samitavadbhyaḥ
Genitivesamitavataḥ samitavatoḥ samitavatām
Locativesamitavati samitavatoḥ samitavatsu

Compound samitavat -

Adverb -samitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria