Declension table of ?samitā

Deva

FeminineSingularDualPlural
Nominativesamitā samite samitāḥ
Vocativesamite samite samitāḥ
Accusativesamitām samite samitāḥ
Instrumentalsamitayā samitābhyām samitābhiḥ
Dativesamitāyai samitābhyām samitābhyaḥ
Ablativesamitāyāḥ samitābhyām samitābhyaḥ
Genitivesamitāyāḥ samitayoḥ samitānām
Locativesamitāyām samitayoḥ samitāsu

Adverb -samitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria