सुबन्तावली ?समीरगजकेसरिन्

Roma

पुमान्एकद्विबहु
प्रथमासमीरगजकेसरी समीरगजकेसरिणौ समीरगजकेसरिणः
सम्बोधनम्समीरगजकेसरिन् समीरगजकेसरिणौ समीरगजकेसरिणः
द्वितीयासमीरगजकेसरिणम् समीरगजकेसरिणौ समीरगजकेसरिणः
तृतीयासमीरगजकेसरिणा समीरगजकेसरिभ्याम् समीरगजकेसरिभिः
चतुर्थीसमीरगजकेसरिणे समीरगजकेसरिभ्याम् समीरगजकेसरिभ्यः
पञ्चमीसमीरगजकेसरिणः समीरगजकेसरिभ्याम् समीरगजकेसरिभ्यः
षष्ठीसमीरगजकेसरिणः समीरगजकेसरिणोः समीरगजकेसरिणाम्
सप्तमीसमीरगजकेसरिणि समीरगजकेसरिणोः समीरगजकेसरिषु

समास समीरगजकेसरि

अव्यय ॰समीरगजकेसरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria