Declension table of ?samīpsita

Deva

NeuterSingularDualPlural
Nominativesamīpsitam samīpsite samīpsitāni
Vocativesamīpsita samīpsite samīpsitāni
Accusativesamīpsitam samīpsite samīpsitāni
Instrumentalsamīpsitena samīpsitābhyām samīpsitaiḥ
Dativesamīpsitāya samīpsitābhyām samīpsitebhyaḥ
Ablativesamīpsitāt samīpsitābhyām samīpsitebhyaḥ
Genitivesamīpsitasya samīpsitayoḥ samīpsitānām
Locativesamīpsite samīpsitayoḥ samīpsiteṣu

Compound samīpsita -

Adverb -samīpsitam -samīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria