Declension table of samīpastha

Deva

NeuterSingularDualPlural
Nominativesamīpastham samīpasthe samīpasthāni
Vocativesamīpastha samīpasthe samīpasthāni
Accusativesamīpastham samīpasthe samīpasthāni
Instrumentalsamīpasthena samīpasthābhyām samīpasthaiḥ
Dativesamīpasthāya samīpasthābhyām samīpasthebhyaḥ
Ablativesamīpasthāt samīpasthābhyām samīpasthebhyaḥ
Genitivesamīpasthasya samīpasthayoḥ samīpasthānām
Locativesamīpasthe samīpasthayoḥ samīpastheṣu

Compound samīpastha -

Adverb -samīpastham -samīpasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria