सुबन्तावली ?समीपसहकार

Roma

पुमान्एकद्विबहु
प्रथमासमीपसहकारः समीपसहकारौ समीपसहकाराः
सम्बोधनम्समीपसहकार समीपसहकारौ समीपसहकाराः
द्वितीयासमीपसहकारम् समीपसहकारौ समीपसहकारान्
तृतीयासमीपसहकारेण समीपसहकाराभ्याम् समीपसहकारैः समीपसहकारेभिः
चतुर्थीसमीपसहकाराय समीपसहकाराभ्याम् समीपसहकारेभ्यः
पञ्चमीसमीपसहकारात् समीपसहकाराभ्याम् समीपसहकारेभ्यः
षष्ठीसमीपसहकारस्य समीपसहकारयोः समीपसहकाराणाम्
सप्तमीसमीपसहकारे समीपसहकारयोः समीपसहकारेषु

समास समीपसहकार

अव्यय ॰समीपसहकारम् ॰समीपसहकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria