सुबन्तावली ?समीपजल

Roma

पुमान्एकद्विबहु
प्रथमासमीपजलः समीपजलौ समीपजलाः
सम्बोधनम्समीपजल समीपजलौ समीपजलाः
द्वितीयासमीपजलम् समीपजलौ समीपजलान्
तृतीयासमीपजलेन समीपजलाभ्याम् समीपजलैः समीपजलेभिः
चतुर्थीसमीपजलाय समीपजलाभ्याम् समीपजलेभ्यः
पञ्चमीसमीपजलात् समीपजलाभ्याम् समीपजलेभ्यः
षष्ठीसमीपजलस्य समीपजलयोः समीपजलानाम्
सप्तमीसमीपजले समीपजलयोः समीपजलेषु

समास समीपजल

अव्यय ॰समीपजलम् ॰समीपजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria