Declension table of samīkṣya

Deva

NeuterSingularDualPlural
Nominativesamīkṣyam samīkṣye samīkṣyāṇi
Vocativesamīkṣya samīkṣye samīkṣyāṇi
Accusativesamīkṣyam samīkṣye samīkṣyāṇi
Instrumentalsamīkṣyeṇa samīkṣyābhyām samīkṣyaiḥ
Dativesamīkṣyāya samīkṣyābhyām samīkṣyebhyaḥ
Ablativesamīkṣyāt samīkṣyābhyām samīkṣyebhyaḥ
Genitivesamīkṣyasya samīkṣyayoḥ samīkṣyāṇām
Locativesamīkṣye samīkṣyayoḥ samīkṣyeṣu

Compound samīkṣya -

Adverb -samīkṣyam -samīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria