Declension table of ?samīkṣitā

Deva

FeminineSingularDualPlural
Nominativesamīkṣitā samīkṣite samīkṣitāḥ
Vocativesamīkṣite samīkṣite samīkṣitāḥ
Accusativesamīkṣitām samīkṣite samīkṣitāḥ
Instrumentalsamīkṣitayā samīkṣitābhyām samīkṣitābhiḥ
Dativesamīkṣitāyai samīkṣitābhyām samīkṣitābhyaḥ
Ablativesamīkṣitāyāḥ samīkṣitābhyām samīkṣitābhyaḥ
Genitivesamīkṣitāyāḥ samīkṣitayoḥ samīkṣitānām
Locativesamīkṣitāyām samīkṣitayoḥ samīkṣitāsu

Adverb -samīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria