Declension table of ?samīkṣaṇā

Deva

FeminineSingularDualPlural
Nominativesamīkṣaṇā samīkṣaṇe samīkṣaṇāḥ
Vocativesamīkṣaṇe samīkṣaṇe samīkṣaṇāḥ
Accusativesamīkṣaṇām samīkṣaṇe samīkṣaṇāḥ
Instrumentalsamīkṣaṇayā samīkṣaṇābhyām samīkṣaṇābhiḥ
Dativesamīkṣaṇāyai samīkṣaṇābhyām samīkṣaṇābhyaḥ
Ablativesamīkṣaṇāyāḥ samīkṣaṇābhyām samīkṣaṇābhyaḥ
Genitivesamīkṣaṇāyāḥ samīkṣaṇayoḥ samīkṣaṇānām
Locativesamīkṣaṇāyām samīkṣaṇayoḥ samīkṣaṇāsu

Adverb -samīkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria