Declension table of ?samīṣita

Deva

MasculineSingularDualPlural
Nominativesamīṣitaḥ samīṣitau samīṣitāḥ
Vocativesamīṣita samīṣitau samīṣitāḥ
Accusativesamīṣitam samīṣitau samīṣitān
Instrumentalsamīṣitena samīṣitābhyām samīṣitaiḥ samīṣitebhiḥ
Dativesamīṣitāya samīṣitābhyām samīṣitebhyaḥ
Ablativesamīṣitāt samīṣitābhyām samīṣitebhyaḥ
Genitivesamīṣitasya samīṣitayoḥ samīṣitānām
Locativesamīṣite samīṣitayoḥ samīṣiteṣu

Compound samīṣita -

Adverb -samīṣitam -samīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria