Declension table of ?sametamāya

Deva

MasculineSingularDualPlural
Nominativesametamāyaḥ sametamāyau sametamāyāḥ
Vocativesametamāya sametamāyau sametamāyāḥ
Accusativesametamāyam sametamāyau sametamāyān
Instrumentalsametamāyena sametamāyābhyām sametamāyaiḥ sametamāyebhiḥ
Dativesametamāyāya sametamāyābhyām sametamāyebhyaḥ
Ablativesametamāyāt sametamāyābhyām sametamāyebhyaḥ
Genitivesametamāyasya sametamāyayoḥ sametamāyānām
Locativesametamāye sametamāyayoḥ sametamāyeṣu

Compound sametamāya -

Adverb -sametamāyam -sametamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria