सुबन्तावली ?सम्भिन्नप्रलापिक

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्भिन्नप्रलापिकम् सम्भिन्नप्रलापिके सम्भिन्नप्रलापिकानि
सम्बोधनम्सम्भिन्नप्रलापिक सम्भिन्नप्रलापिके सम्भिन्नप्रलापिकानि
द्वितीयासम्भिन्नप्रलापिकम् सम्भिन्नप्रलापिके सम्भिन्नप्रलापिकानि
तृतीयासम्भिन्नप्रलापिकेन सम्भिन्नप्रलापिकाभ्याम् सम्भिन्नप्रलापिकैः
चतुर्थीसम्भिन्नप्रलापिकाय सम्भिन्नप्रलापिकाभ्याम् सम्भिन्नप्रलापिकेभ्यः
पञ्चमीसम्भिन्नप्रलापिकात् सम्भिन्नप्रलापिकाभ्याम् सम्भिन्नप्रलापिकेभ्यः
षष्ठीसम्भिन्नप्रलापिकस्य सम्भिन्नप्रलापिकयोः सम्भिन्नप्रलापिकानाम्
सप्तमीसम्भिन्नप्रलापिके सम्भिन्नप्रलापिकयोः सम्भिन्नप्रलापिकेषु

समास सम्भिन्नप्रलापिक

अव्यय ॰सम्भिन्नप्रलापिकम् ॰सम्भिन्नप्रलापिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria