सुबन्तावली ?सम्भावनोज्झिता

Roma

स्त्रीएकद्विबहु
प्रथमासम्भावनोज्झिता सम्भावनोज्झिते सम्भावनोज्झिताः
सम्बोधनम्सम्भावनोज्झिते सम्भावनोज्झिते सम्भावनोज्झिताः
द्वितीयासम्भावनोज्झिताम् सम्भावनोज्झिते सम्भावनोज्झिताः
तृतीयासम्भावनोज्झितया सम्भावनोज्झिताभ्याम् सम्भावनोज्झिताभिः
चतुर्थीसम्भावनोज्झितायै सम्भावनोज्झिताभ्याम् सम्भावनोज्झिताभ्यः
पञ्चमीसम्भावनोज्झितायाः सम्भावनोज्झिताभ्याम् सम्भावनोज्झिताभ्यः
षष्ठीसम्भावनोज्झितायाः सम्भावनोज्झितयोः सम्भावनोज्झितानाम्
सप्तमीसम्भावनोज्झितायाम् सम्भावनोज्झितयोः सम्भावनोज्झितासु

अव्यय ॰सम्भावनोज्झितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria