सुबन्तावली ?सम्भावनोज्झित

Roma

पुमान्एकद्विबहु
प्रथमासम्भावनोज्झितः सम्भावनोज्झितौ सम्भावनोज्झिताः
सम्बोधनम्सम्भावनोज्झित सम्भावनोज्झितौ सम्भावनोज्झिताः
द्वितीयासम्भावनोज्झितम् सम्भावनोज्झितौ सम्भावनोज्झितान्
तृतीयासम्भावनोज्झितेन सम्भावनोज्झिताभ्याम् सम्भावनोज्झितैः सम्भावनोज्झितेभिः
चतुर्थीसम्भावनोज्झिताय सम्भावनोज्झिताभ्याम् सम्भावनोज्झितेभ्यः
पञ्चमीसम्भावनोज्झितात् सम्भावनोज्झिताभ्याम् सम्भावनोज्झितेभ्यः
षष्ठीसम्भावनोज्झितस्य सम्भावनोज्झितयोः सम्भावनोज्झितानाम्
सप्तमीसम्भावनोज्झिते सम्भावनोज्झितयोः सम्भावनोज्झितेषु

समास सम्भावनोज्झित

अव्यय ॰सम्भावनोज्झितम् ॰सम्भावनोज्झितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria