सुबन्तावली ?सम्भाषणनिपुण

Roma

नपुंसकम्एकद्विबहु
प्रथमासम्भाषणनिपुणम् सम्भाषणनिपुणे सम्भाषणनिपुणानि
सम्बोधनम्सम्भाषणनिपुण सम्भाषणनिपुणे सम्भाषणनिपुणानि
द्वितीयासम्भाषणनिपुणम् सम्भाषणनिपुणे सम्भाषणनिपुणानि
तृतीयासम्भाषणनिपुणेन सम्भाषणनिपुणाभ्याम् सम्भाषणनिपुणैः
चतुर्थीसम्भाषणनिपुणाय सम्भाषणनिपुणाभ्याम् सम्भाषणनिपुणेभ्यः
पञ्चमीसम्भाषणनिपुणात् सम्भाषणनिपुणाभ्याम् सम्भाषणनिपुणेभ्यः
षष्ठीसम्भाषणनिपुणस्य सम्भाषणनिपुणयोः सम्भाषणनिपुणानाम्
सप्तमीसम्भाषणनिपुणे सम्भाषणनिपुणयोः सम्भाषणनिपुणेषु

समास सम्भाषणनिपुण

अव्यय ॰सम्भाषणनिपुणम् ॰सम्भाषणनिपुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria