सुबन्तावली ?सम्भृतश्रुत

Roma

पुमान्एकद्विबहु
प्रथमासम्भृतश्रुतः सम्भृतश्रुतौ सम्भृतश्रुताः
सम्बोधनम्सम्भृतश्रुत सम्भृतश्रुतौ सम्भृतश्रुताः
द्वितीयासम्भृतश्रुतम् सम्भृतश्रुतौ सम्भृतश्रुतान्
तृतीयासम्भृतश्रुतेन सम्भृतश्रुताभ्याम् सम्भृतश्रुतैः सम्भृतश्रुतेभिः
चतुर्थीसम्भृतश्रुताय सम्भृतश्रुताभ्याम् सम्भृतश्रुतेभ्यः
पञ्चमीसम्भृतश्रुतात् सम्भृतश्रुताभ्याम् सम्भृतश्रुतेभ्यः
षष्ठीसम्भृतश्रुतस्य सम्भृतश्रुतयोः सम्भृतश्रुतानाम्
सप्तमीसम्भृतश्रुते सम्भृतश्रुतयोः सम्भृतश्रुतेषु

समास सम्भृतश्रुत

अव्यय ॰सम्भृतश्रुतम् ॰सम्भृतश्रुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria