सुबन्तावली ?सम्भृतस्नेह

Roma

पुमान्एकद्विबहु
प्रथमासम्भृतस्नेहः सम्भृतस्नेहौ सम्भृतस्नेहाः
सम्बोधनम्सम्भृतस्नेह सम्भृतस्नेहौ सम्भृतस्नेहाः
द्वितीयासम्भृतस्नेहम् सम्भृतस्नेहौ सम्भृतस्नेहान्
तृतीयासम्भृतस्नेहेन सम्भृतस्नेहाभ्याम् सम्भृतस्नेहैः सम्भृतस्नेहेभिः
चतुर्थीसम्भृतस्नेहाय सम्भृतस्नेहाभ्याम् सम्भृतस्नेहेभ्यः
पञ्चमीसम्भृतस्नेहात् सम्भृतस्नेहाभ्याम् सम्भृतस्नेहेभ्यः
षष्ठीसम्भृतस्नेहस्य सम्भृतस्नेहयोः सम्भृतस्नेहानाम्
सप्तमीसम्भृतस्नेहे सम्भृतस्नेहयोः सम्भृतस्नेहेषु

समास सम्भृतस्नेह

अव्यय ॰सम्भृतस्नेहम् ॰सम्भृतस्नेहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria