सुबन्तावली ?सम्बद्धसैन्यौघ

Roma

पुमान्एकद्विबहु
प्रथमासम्बद्धसैन्यौघः सम्बद्धसैन्यौघौ सम्बद्धसैन्यौघाः
सम्बोधनम्सम्बद्धसैन्यौघ सम्बद्धसैन्यौघौ सम्बद्धसैन्यौघाः
द्वितीयासम्बद्धसैन्यौघम् सम्बद्धसैन्यौघौ सम्बद्धसैन्यौघान्
तृतीयासम्बद्धसैन्यौघेन सम्बद्धसैन्यौघाभ्याम् सम्बद्धसैन्यौघैः सम्बद्धसैन्यौघेभिः
चतुर्थीसम्बद्धसैन्यौघाय सम्बद्धसैन्यौघाभ्याम् सम्बद्धसैन्यौघेभ्यः
पञ्चमीसम्बद्धसैन्यौघात् सम्बद्धसैन्यौघाभ्याम् सम्बद्धसैन्यौघेभ्यः
षष्ठीसम्बद्धसैन्यौघस्य सम्बद्धसैन्यौघयोः सम्बद्धसैन्यौघानाम्
सप्तमीसम्बद्धसैन्यौघे सम्बद्धसैन्यौघयोः सम्बद्धसैन्यौघेषु

समास सम्बद्धसैन्यौघ

अव्यय ॰सम्बद्धसैन्यौघम् ॰सम्बद्धसैन्यौघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria